Declension table of ?tiryagīkṣa

Deva

NeuterSingularDualPlural
Nominativetiryagīkṣam tiryagīkṣe tiryagīkṣāṇi
Vocativetiryagīkṣa tiryagīkṣe tiryagīkṣāṇi
Accusativetiryagīkṣam tiryagīkṣe tiryagīkṣāṇi
Instrumentaltiryagīkṣeṇa tiryagīkṣābhyām tiryagīkṣaiḥ
Dativetiryagīkṣāya tiryagīkṣābhyām tiryagīkṣebhyaḥ
Ablativetiryagīkṣāt tiryagīkṣābhyām tiryagīkṣebhyaḥ
Genitivetiryagīkṣasya tiryagīkṣayoḥ tiryagīkṣāṇām
Locativetiryagīkṣe tiryagīkṣayoḥ tiryagīkṣeṣu

Compound tiryagīkṣa -

Adverb -tiryagīkṣam -tiryagīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria