Declension table of ?tiryagīkṣa

Deva

MasculineSingularDualPlural
Nominativetiryagīkṣaḥ tiryagīkṣau tiryagīkṣāḥ
Vocativetiryagīkṣa tiryagīkṣau tiryagīkṣāḥ
Accusativetiryagīkṣam tiryagīkṣau tiryagīkṣān
Instrumentaltiryagīkṣeṇa tiryagīkṣābhyām tiryagīkṣaiḥ tiryagīkṣebhiḥ
Dativetiryagīkṣāya tiryagīkṣābhyām tiryagīkṣebhyaḥ
Ablativetiryagīkṣāt tiryagīkṣābhyām tiryagīkṣebhyaḥ
Genitivetiryagīkṣasya tiryagīkṣayoḥ tiryagīkṣāṇām
Locativetiryagīkṣe tiryagīkṣayoḥ tiryagīkṣeṣu

Compound tiryagīkṣa -

Adverb -tiryagīkṣam -tiryagīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria