Declension table of ?tiryagdhāra

Deva

NeuterSingularDualPlural
Nominativetiryagdhāram tiryagdhāre tiryagdhārāṇi
Vocativetiryagdhāra tiryagdhāre tiryagdhārāṇi
Accusativetiryagdhāram tiryagdhāre tiryagdhārāṇi
Instrumentaltiryagdhāreṇa tiryagdhārābhyām tiryagdhāraiḥ
Dativetiryagdhārāya tiryagdhārābhyām tiryagdhārebhyaḥ
Ablativetiryagdhārāt tiryagdhārābhyām tiryagdhārebhyaḥ
Genitivetiryagdhārasya tiryagdhārayoḥ tiryagdhārāṇām
Locativetiryagdhāre tiryagdhārayoḥ tiryagdhāreṣu

Compound tiryagdhāra -

Adverb -tiryagdhāram -tiryagdhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria