Declension table of ?tiryagāyata

Deva

NeuterSingularDualPlural
Nominativetiryagāyatam tiryagāyate tiryagāyatāni
Vocativetiryagāyata tiryagāyate tiryagāyatāni
Accusativetiryagāyatam tiryagāyate tiryagāyatāni
Instrumentaltiryagāyatena tiryagāyatābhyām tiryagāyataiḥ
Dativetiryagāyatāya tiryagāyatābhyām tiryagāyatebhyaḥ
Ablativetiryagāyatāt tiryagāyatābhyām tiryagāyatebhyaḥ
Genitivetiryagāyatasya tiryagāyatayoḥ tiryagāyatānām
Locativetiryagāyate tiryagāyatayoḥ tiryagāyateṣu

Compound tiryagāyata -

Adverb -tiryagāyatam -tiryagāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria