Declension table of ?tiryagāyata

Deva

MasculineSingularDualPlural
Nominativetiryagāyataḥ tiryagāyatau tiryagāyatāḥ
Vocativetiryagāyata tiryagāyatau tiryagāyatāḥ
Accusativetiryagāyatam tiryagāyatau tiryagāyatān
Instrumentaltiryagāyatena tiryagāyatābhyām tiryagāyataiḥ tiryagāyatebhiḥ
Dativetiryagāyatāya tiryagāyatābhyām tiryagāyatebhyaḥ
Ablativetiryagāyatāt tiryagāyatābhyām tiryagāyatebhyaḥ
Genitivetiryagāyatasya tiryagāyatayoḥ tiryagāyatānām
Locativetiryagāyate tiryagāyatayoḥ tiryagāyateṣu

Compound tiryagāyata -

Adverb -tiryagāyatam -tiryagāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria