Declension table of ?tiryagāgatā

Deva

FeminineSingularDualPlural
Nominativetiryagāgatā tiryagāgate tiryagāgatāḥ
Vocativetiryagāgate tiryagāgate tiryagāgatāḥ
Accusativetiryagāgatām tiryagāgate tiryagāgatāḥ
Instrumentaltiryagāgatayā tiryagāgatābhyām tiryagāgatābhiḥ
Dativetiryagāgatāyai tiryagāgatābhyām tiryagāgatābhyaḥ
Ablativetiryagāgatāyāḥ tiryagāgatābhyām tiryagāgatābhyaḥ
Genitivetiryagāgatāyāḥ tiryagāgatayoḥ tiryagāgatānām
Locativetiryagāgatāyām tiryagāgatayoḥ tiryagāgatāsu

Adverb -tiryagāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria