Declension table of ?tiryagāgata

Deva

NeuterSingularDualPlural
Nominativetiryagāgatam tiryagāgate tiryagāgatāni
Vocativetiryagāgata tiryagāgate tiryagāgatāni
Accusativetiryagāgatam tiryagāgate tiryagāgatāni
Instrumentaltiryagāgatena tiryagāgatābhyām tiryagāgataiḥ
Dativetiryagāgatāya tiryagāgatābhyām tiryagāgatebhyaḥ
Ablativetiryagāgatāt tiryagāgatābhyām tiryagāgatebhyaḥ
Genitivetiryagāgatasya tiryagāgatayoḥ tiryagāgatānām
Locativetiryagāgate tiryagāgatayoḥ tiryagāgateṣu

Compound tiryagāgata -

Adverb -tiryagāgatam -tiryagāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria