Declension table of ?tiryagāgata

Deva

MasculineSingularDualPlural
Nominativetiryagāgataḥ tiryagāgatau tiryagāgatāḥ
Vocativetiryagāgata tiryagāgatau tiryagāgatāḥ
Accusativetiryagāgatam tiryagāgatau tiryagāgatān
Instrumentaltiryagāgatena tiryagāgatābhyām tiryagāgataiḥ tiryagāgatebhiḥ
Dativetiryagāgatāya tiryagāgatābhyām tiryagāgatebhyaḥ
Ablativetiryagāgatāt tiryagāgatābhyām tiryagāgatebhyaḥ
Genitivetiryagāgatasya tiryagāgatayoḥ tiryagāgatānām
Locativetiryagāgate tiryagāgatayoḥ tiryagāgateṣu

Compound tiryagāgata -

Adverb -tiryagāgatam -tiryagāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria