Declension table of ?tiruvānandapura

Deva

NeuterSingularDualPlural
Nominativetiruvānandapuram tiruvānandapure tiruvānandapurāṇi
Vocativetiruvānandapura tiruvānandapure tiruvānandapurāṇi
Accusativetiruvānandapuram tiruvānandapure tiruvānandapurāṇi
Instrumentaltiruvānandapureṇa tiruvānandapurābhyām tiruvānandapuraiḥ
Dativetiruvānandapurāya tiruvānandapurābhyām tiruvānandapurebhyaḥ
Ablativetiruvānandapurāt tiruvānandapurābhyām tiruvānandapurebhyaḥ
Genitivetiruvānandapurasya tiruvānandapurayoḥ tiruvānandapurāṇām
Locativetiruvānandapure tiruvānandapurayoḥ tiruvānandapureṣu

Compound tiruvānandapura -

Adverb -tiruvānandapuram -tiruvānandapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria