Declension table of ?tirumaleśa

Deva

MasculineSingularDualPlural
Nominativetirumaleśaḥ tirumaleśau tirumaleśāḥ
Vocativetirumaleśa tirumaleśau tirumaleśāḥ
Accusativetirumaleśam tirumaleśau tirumaleśān
Instrumentaltirumaleśena tirumaleśābhyām tirumaleśaiḥ tirumaleśebhiḥ
Dativetirumaleśāya tirumaleśābhyām tirumaleśebhyaḥ
Ablativetirumaleśāt tirumaleśābhyām tirumaleśebhyaḥ
Genitivetirumaleśasya tirumaleśayoḥ tirumaleśānām
Locativetirumaleśe tirumaleśayoḥ tirumaleśeṣu

Compound tirumaleśa -

Adverb -tirumaleśam -tirumaleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria