Declension table of ?tirohitatva

Deva

NeuterSingularDualPlural
Nominativetirohitatvam tirohitatve tirohitatvāni
Vocativetirohitatva tirohitatve tirohitatvāni
Accusativetirohitatvam tirohitatve tirohitatvāni
Instrumentaltirohitatvena tirohitatvābhyām tirohitatvaiḥ
Dativetirohitatvāya tirohitatvābhyām tirohitatvebhyaḥ
Ablativetirohitatvāt tirohitatvābhyām tirohitatvebhyaḥ
Genitivetirohitatvasya tirohitatvayoḥ tirohitatvānām
Locativetirohitatve tirohitatvayoḥ tirohitatveṣu

Compound tirohitatva -

Adverb -tirohitatvam -tirohitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria