Declension table of tirohita

Deva

MasculineSingularDualPlural
Nominativetirohitaḥ tirohitau tirohitāḥ
Vocativetirohita tirohitau tirohitāḥ
Accusativetirohitam tirohitau tirohitān
Instrumentaltirohitena tirohitābhyām tirohitaiḥ tirohitebhiḥ
Dativetirohitāya tirohitābhyām tirohitebhyaḥ
Ablativetirohitāt tirohitābhyām tirohitebhyaḥ
Genitivetirohitasya tirohitayoḥ tirohitānām
Locativetirohite tirohitayoḥ tirohiteṣu

Compound tirohita -

Adverb -tirohitam -tirohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria