Declension table of ?tirodhātavya

Deva

NeuterSingularDualPlural
Nominativetirodhātavyam tirodhātavye tirodhātavyāni
Vocativetirodhātavya tirodhātavye tirodhātavyāni
Accusativetirodhātavyam tirodhātavye tirodhātavyāni
Instrumentaltirodhātavyena tirodhātavyābhyām tirodhātavyaiḥ
Dativetirodhātavyāya tirodhātavyābhyām tirodhātavyebhyaḥ
Ablativetirodhātavyāt tirodhātavyābhyām tirodhātavyebhyaḥ
Genitivetirodhātavyasya tirodhātavyayoḥ tirodhātavyānām
Locativetirodhātavye tirodhātavyayoḥ tirodhātavyeṣu

Compound tirodhātavya -

Adverb -tirodhātavyam -tirodhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria