Declension table of ?tirodhātavya

Deva

MasculineSingularDualPlural
Nominativetirodhātavyaḥ tirodhātavyau tirodhātavyāḥ
Vocativetirodhātavya tirodhātavyau tirodhātavyāḥ
Accusativetirodhātavyam tirodhātavyau tirodhātavyān
Instrumentaltirodhātavyena tirodhātavyābhyām tirodhātavyaiḥ tirodhātavyebhiḥ
Dativetirodhātavyāya tirodhātavyābhyām tirodhātavyebhyaḥ
Ablativetirodhātavyāt tirodhātavyābhyām tirodhātavyebhyaḥ
Genitivetirodhātavyasya tirodhātavyayoḥ tirodhātavyānām
Locativetirodhātavye tirodhātavyayoḥ tirodhātavyeṣu

Compound tirodhātavya -

Adverb -tirodhātavyam -tirodhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria