Declension table of ?tiraścīnavaṃśa

Deva

MasculineSingularDualPlural
Nominativetiraścīnavaṃśaḥ tiraścīnavaṃśau tiraścīnavaṃśāḥ
Vocativetiraścīnavaṃśa tiraścīnavaṃśau tiraścīnavaṃśāḥ
Accusativetiraścīnavaṃśam tiraścīnavaṃśau tiraścīnavaṃśān
Instrumentaltiraścīnavaṃśena tiraścīnavaṃśābhyām tiraścīnavaṃśaiḥ tiraścīnavaṃśebhiḥ
Dativetiraścīnavaṃśāya tiraścīnavaṃśābhyām tiraścīnavaṃśebhyaḥ
Ablativetiraścīnavaṃśāt tiraścīnavaṃśābhyām tiraścīnavaṃśebhyaḥ
Genitivetiraścīnavaṃśasya tiraścīnavaṃśayoḥ tiraścīnavaṃśānām
Locativetiraścīnavaṃśe tiraścīnavaṃśayoḥ tiraścīnavaṃśeṣu

Compound tiraścīnavaṃśa -

Adverb -tiraścīnavaṃśam -tiraścīnavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria