Declension table of ?tiraścīnanidhana

Deva

NeuterSingularDualPlural
Nominativetiraścīnanidhanam tiraścīnanidhane tiraścīnanidhanāni
Vocativetiraścīnanidhana tiraścīnanidhane tiraścīnanidhanāni
Accusativetiraścīnanidhanam tiraścīnanidhane tiraścīnanidhanāni
Instrumentaltiraścīnanidhanena tiraścīnanidhanābhyām tiraścīnanidhanaiḥ
Dativetiraścīnanidhanāya tiraścīnanidhanābhyām tiraścīnanidhanebhyaḥ
Ablativetiraścīnanidhanāt tiraścīnanidhanābhyām tiraścīnanidhanebhyaḥ
Genitivetiraścīnanidhanasya tiraścīnanidhanayoḥ tiraścīnanidhanānām
Locativetiraścīnanidhane tiraścīnanidhanayoḥ tiraścīnanidhaneṣu

Compound tiraścīnanidhana -

Adverb -tiraścīnanidhanam -tiraścīnanidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria