Declension table of ?tiraskṛtasambhāṣā

Deva

FeminineSingularDualPlural
Nominativetiraskṛtasambhāṣā tiraskṛtasambhāṣe tiraskṛtasambhāṣāḥ
Vocativetiraskṛtasambhāṣe tiraskṛtasambhāṣe tiraskṛtasambhāṣāḥ
Accusativetiraskṛtasambhāṣām tiraskṛtasambhāṣe tiraskṛtasambhāṣāḥ
Instrumentaltiraskṛtasambhāṣayā tiraskṛtasambhāṣābhyām tiraskṛtasambhāṣābhiḥ
Dativetiraskṛtasambhāṣāyai tiraskṛtasambhāṣābhyām tiraskṛtasambhāṣābhyaḥ
Ablativetiraskṛtasambhāṣāyāḥ tiraskṛtasambhāṣābhyām tiraskṛtasambhāṣābhyaḥ
Genitivetiraskṛtasambhāṣāyāḥ tiraskṛtasambhāṣayoḥ tiraskṛtasambhāṣāṇām
Locativetiraskṛtasambhāṣāyām tiraskṛtasambhāṣayoḥ tiraskṛtasambhāṣāsu

Adverb -tiraskṛtasambhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria