Declension table of ?tiraskṛtasambhāṣa

Deva

MasculineSingularDualPlural
Nominativetiraskṛtasambhāṣaḥ tiraskṛtasambhāṣau tiraskṛtasambhāṣāḥ
Vocativetiraskṛtasambhāṣa tiraskṛtasambhāṣau tiraskṛtasambhāṣāḥ
Accusativetiraskṛtasambhāṣam tiraskṛtasambhāṣau tiraskṛtasambhāṣān
Instrumentaltiraskṛtasambhāṣeṇa tiraskṛtasambhāṣābhyām tiraskṛtasambhāṣaiḥ tiraskṛtasambhāṣebhiḥ
Dativetiraskṛtasambhāṣāya tiraskṛtasambhāṣābhyām tiraskṛtasambhāṣebhyaḥ
Ablativetiraskṛtasambhāṣāt tiraskṛtasambhāṣābhyām tiraskṛtasambhāṣebhyaḥ
Genitivetiraskṛtasambhāṣasya tiraskṛtasambhāṣayoḥ tiraskṛtasambhāṣāṇām
Locativetiraskṛtasambhāṣe tiraskṛtasambhāṣayoḥ tiraskṛtasambhāṣeṣu

Compound tiraskṛtasambhāṣa -

Adverb -tiraskṛtasambhāṣam -tiraskṛtasambhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria