Declension table of tintiḍīka

Deva

MasculineSingularDualPlural
Nominativetintiḍīkaḥ tintiḍīkau tintiḍīkāḥ
Vocativetintiḍīka tintiḍīkau tintiḍīkāḥ
Accusativetintiḍīkam tintiḍīkau tintiḍīkān
Instrumentaltintiḍīkena tintiḍīkābhyām tintiḍīkaiḥ tintiḍīkebhiḥ
Dativetintiḍīkāya tintiḍīkābhyām tintiḍīkebhyaḥ
Ablativetintiḍīkāt tintiḍīkābhyām tintiḍīkebhyaḥ
Genitivetintiḍīkasya tintiḍīkayoḥ tintiḍīkānām
Locativetintiḍīke tintiḍīkayoḥ tintiḍīkeṣu

Compound tintiḍīka -

Adverb -tintiḍīkam -tintiḍīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria