Declension table of tintiḍī

Deva

FeminineSingularDualPlural
Nominativetintiḍī tintiḍyau tintiḍyaḥ
Vocativetintiḍi tintiḍyau tintiḍyaḥ
Accusativetintiḍīm tintiḍyau tintiḍīḥ
Instrumentaltintiḍyā tintiḍībhyām tintiḍībhiḥ
Dativetintiḍyai tintiḍībhyām tintiḍībhyaḥ
Ablativetintiḍyāḥ tintiḍībhyām tintiḍībhyaḥ
Genitivetintiḍyāḥ tintiḍyoḥ tintiḍīnām
Locativetintiḍyām tintiḍyoḥ tintiḍīṣu

Compound tintiḍi - tintiḍī -

Adverb -tintiḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria