Declension table of ?timita

Deva

NeuterSingularDualPlural
Nominativetimitam timite timitāni
Vocativetimita timite timitāni
Accusativetimitam timite timitāni
Instrumentaltimitena timitābhyām timitaiḥ
Dativetimitāya timitābhyām timitebhyaḥ
Ablativetimitāt timitābhyām timitebhyaḥ
Genitivetimitasya timitayoḥ timitānām
Locativetimite timitayoḥ timiteṣu

Compound timita -

Adverb -timitam -timitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria