Declension table of ?timita

Deva

MasculineSingularDualPlural
Nominativetimitaḥ timitau timitāḥ
Vocativetimita timitau timitāḥ
Accusativetimitam timitau timitān
Instrumentaltimitena timitābhyām timitaiḥ timitebhiḥ
Dativetimitāya timitābhyām timitebhyaḥ
Ablativetimitāt timitābhyām timitebhyaḥ
Genitivetimitasya timitayoḥ timitānām
Locativetimite timitayoḥ timiteṣu

Compound timita -

Adverb -timitam -timitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria