Declension table of ?timiravana

Deva

NeuterSingularDualPlural
Nominativetimiravanam timiravane timiravanāni
Vocativetimiravana timiravane timiravanāni
Accusativetimiravanam timiravane timiravanāni
Instrumentaltimiravanena timiravanābhyām timiravanaiḥ
Dativetimiravanāya timiravanābhyām timiravanebhyaḥ
Ablativetimiravanāt timiravanābhyām timiravanebhyaḥ
Genitivetimiravanasya timiravanayoḥ timiravanānām
Locativetimiravane timiravanayoḥ timiravaneṣu

Compound timiravana -

Adverb -timiravanam -timiravanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria