Declension table of ?timirāpagata

Deva

MasculineSingularDualPlural
Nominativetimirāpagataḥ timirāpagatau timirāpagatāḥ
Vocativetimirāpagata timirāpagatau timirāpagatāḥ
Accusativetimirāpagatam timirāpagatau timirāpagatān
Instrumentaltimirāpagatena timirāpagatābhyām timirāpagataiḥ timirāpagatebhiḥ
Dativetimirāpagatāya timirāpagatābhyām timirāpagatebhyaḥ
Ablativetimirāpagatāt timirāpagatābhyām timirāpagatebhyaḥ
Genitivetimirāpagatasya timirāpagatayoḥ timirāpagatānām
Locativetimirāpagate timirāpagatayoḥ timirāpagateṣu

Compound timirāpagata -

Adverb -timirāpagatam -timirāpagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria