Declension table of ?timiṣa

Deva

MasculineSingularDualPlural
Nominativetimiṣaḥ timiṣau timiṣāḥ
Vocativetimiṣa timiṣau timiṣāḥ
Accusativetimiṣam timiṣau timiṣān
Instrumentaltimiṣeṇa timiṣābhyām timiṣaiḥ timiṣebhiḥ
Dativetimiṣāya timiṣābhyām timiṣebhyaḥ
Ablativetimiṣāt timiṣābhyām timiṣebhyaḥ
Genitivetimiṣasya timiṣayoḥ timiṣāṇām
Locativetimiṣe timiṣayoḥ timiṣeṣu

Compound timiṣa -

Adverb -timiṣam -timiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria