Declension table of ?timiṅgira

Deva

MasculineSingularDualPlural
Nominativetimiṅgiraḥ timiṅgirau timiṅgirāḥ
Vocativetimiṅgira timiṅgirau timiṅgirāḥ
Accusativetimiṅgiram timiṅgirau timiṅgirān
Instrumentaltimiṅgireṇa timiṅgirābhyām timiṅgiraiḥ timiṅgirebhiḥ
Dativetimiṅgirāya timiṅgirābhyām timiṅgirebhyaḥ
Ablativetimiṅgirāt timiṅgirābhyām timiṅgirebhyaḥ
Genitivetimiṅgirasya timiṅgirayoḥ timiṅgirāṇām
Locativetimiṅgire timiṅgirayoḥ timiṅgireṣu

Compound timiṅgira -

Adverb -timiṅgiram -timiṅgirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria