Declension table of ?timiṅgilāśana

Deva

MasculineSingularDualPlural
Nominativetimiṅgilāśanaḥ timiṅgilāśanau timiṅgilāśanāḥ
Vocativetimiṅgilāśana timiṅgilāśanau timiṅgilāśanāḥ
Accusativetimiṅgilāśanam timiṅgilāśanau timiṅgilāśanān
Instrumentaltimiṅgilāśanena timiṅgilāśanābhyām timiṅgilāśanaiḥ timiṅgilāśanebhiḥ
Dativetimiṅgilāśanāya timiṅgilāśanābhyām timiṅgilāśanebhyaḥ
Ablativetimiṅgilāśanāt timiṅgilāśanābhyām timiṅgilāśanebhyaḥ
Genitivetimiṅgilāśanasya timiṅgilāśanayoḥ timiṅgilāśanānām
Locativetimiṅgilāśane timiṅgilāśanayoḥ timiṅgilāśaneṣu

Compound timiṅgilāśana -

Adverb -timiṅgilāśanam -timiṅgilāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria