Declension table of ?tima

Deva

MasculineSingularDualPlural
Nominativetimaḥ timau timāḥ
Vocativetima timau timāḥ
Accusativetimam timau timān
Instrumentaltimena timābhyām timaiḥ timebhiḥ
Dativetimāya timābhyām timebhyaḥ
Ablativetimāt timābhyām timebhyaḥ
Genitivetimasya timayoḥ timānām
Locativetime timayoḥ timeṣu

Compound tima -

Adverb -timam -timāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria