Declension table of tilacaturthīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tilacaturthī | tilacaturthyau | tilacaturthyaḥ |
Vocative | tilacaturthi | tilacaturthyau | tilacaturthyaḥ |
Accusative | tilacaturthīm | tilacaturthyau | tilacaturthīḥ |
Instrumental | tilacaturthyā | tilacaturthībhyām | tilacaturthībhiḥ |
Dative | tilacaturthyai | tilacaturthībhyām | tilacaturthībhyaḥ |
Ablative | tilacaturthyāḥ | tilacaturthībhyām | tilacaturthībhyaḥ |
Genitive | tilacaturthyāḥ | tilacaturthyoḥ | tilacaturthīnām |
Locative | tilacaturthyām | tilacaturthyoḥ | tilacaturthīṣu |