Declension table of ?tilabhāvinī

Deva

FeminineSingularDualPlural
Nominativetilabhāvinī tilabhāvinyau tilabhāvinyaḥ
Vocativetilabhāvini tilabhāvinyau tilabhāvinyaḥ
Accusativetilabhāvinīm tilabhāvinyau tilabhāvinīḥ
Instrumentaltilabhāvinyā tilabhāvinībhyām tilabhāvinībhiḥ
Dativetilabhāvinyai tilabhāvinībhyām tilabhāvinībhyaḥ
Ablativetilabhāvinyāḥ tilabhāvinībhyām tilabhāvinībhyaḥ
Genitivetilabhāvinyāḥ tilabhāvinyoḥ tilabhāvinīnām
Locativetilabhāvinyām tilabhāvinyoḥ tilabhāvinīṣu

Compound tilabhāvini - tilabhāvinī -

Adverb -tilabhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria