Declension table of ?tiktavallī

Deva

FeminineSingularDualPlural
Nominativetiktavallī tiktavallyau tiktavallyaḥ
Vocativetiktavalli tiktavallyau tiktavallyaḥ
Accusativetiktavallīm tiktavallyau tiktavallīḥ
Instrumentaltiktavallyā tiktavallībhyām tiktavallībhiḥ
Dativetiktavallyai tiktavallībhyām tiktavallībhyaḥ
Ablativetiktavallyāḥ tiktavallībhyām tiktavallībhyaḥ
Genitivetiktavallyāḥ tiktavallyoḥ tiktavallīnām
Locativetiktavallyām tiktavallyoḥ tiktavallīṣu

Compound tiktavalli - tiktavallī -

Adverb -tiktavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria