Declension table of ?tiktasāra

Deva

NeuterSingularDualPlural
Nominativetiktasāram tiktasāre tiktasārāṇi
Vocativetiktasāra tiktasāre tiktasārāṇi
Accusativetiktasāram tiktasāre tiktasārāṇi
Instrumentaltiktasāreṇa tiktasārābhyām tiktasāraiḥ
Dativetiktasārāya tiktasārābhyām tiktasārebhyaḥ
Ablativetiktasārāt tiktasārābhyām tiktasārebhyaḥ
Genitivetiktasārasya tiktasārayoḥ tiktasārāṇām
Locativetiktasāre tiktasārayoḥ tiktasāreṣu

Compound tiktasāra -

Adverb -tiktasāram -tiktasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria