Declension table of ?tiktarohiṇī

Deva

FeminineSingularDualPlural
Nominativetiktarohiṇī tiktarohiṇyau tiktarohiṇyaḥ
Vocativetiktarohiṇi tiktarohiṇyau tiktarohiṇyaḥ
Accusativetiktarohiṇīm tiktarohiṇyau tiktarohiṇīḥ
Instrumentaltiktarohiṇyā tiktarohiṇībhyām tiktarohiṇībhiḥ
Dativetiktarohiṇyai tiktarohiṇībhyām tiktarohiṇībhyaḥ
Ablativetiktarohiṇyāḥ tiktarohiṇībhyām tiktarohiṇībhyaḥ
Genitivetiktarohiṇyāḥ tiktarohiṇyoḥ tiktarohiṇīnām
Locativetiktarohiṇyām tiktarohiṇyoḥ tiktarohiṇīṣu

Compound tiktarohiṇi - tiktarohiṇī -

Adverb -tiktarohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria