Declension table of ?tiktaphalā

Deva

FeminineSingularDualPlural
Nominativetiktaphalā tiktaphale tiktaphalāḥ
Vocativetiktaphale tiktaphale tiktaphalāḥ
Accusativetiktaphalām tiktaphale tiktaphalāḥ
Instrumentaltiktaphalayā tiktaphalābhyām tiktaphalābhiḥ
Dativetiktaphalāyai tiktaphalābhyām tiktaphalābhyaḥ
Ablativetiktaphalāyāḥ tiktaphalābhyām tiktaphalābhyaḥ
Genitivetiktaphalāyāḥ tiktaphalayoḥ tiktaphalānām
Locativetiktaphalāyām tiktaphalayoḥ tiktaphalāsu

Adverb -tiktaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria