Declension table of ?tiktaphala

Deva

MasculineSingularDualPlural
Nominativetiktaphalaḥ tiktaphalau tiktaphalāḥ
Vocativetiktaphala tiktaphalau tiktaphalāḥ
Accusativetiktaphalam tiktaphalau tiktaphalān
Instrumentaltiktaphalena tiktaphalābhyām tiktaphalaiḥ tiktaphalebhiḥ
Dativetiktaphalāya tiktaphalābhyām tiktaphalebhyaḥ
Ablativetiktaphalāt tiktaphalābhyām tiktaphalebhyaḥ
Genitivetiktaphalasya tiktaphalayoḥ tiktaphalānām
Locativetiktaphale tiktaphalayoḥ tiktaphaleṣu

Compound tiktaphala -

Adverb -tiktaphalam -tiktaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria