Declension table of tiktāṅgāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tiktāṅgā | tiktāṅge | tiktāṅgāḥ |
Vocative | tiktāṅge | tiktāṅge | tiktāṅgāḥ |
Accusative | tiktāṅgām | tiktāṅge | tiktāṅgāḥ |
Instrumental | tiktāṅgayā | tiktāṅgābhyām | tiktāṅgābhiḥ |
Dative | tiktāṅgāyai | tiktāṅgābhyām | tiktāṅgābhyaḥ |
Ablative | tiktāṅgāyāḥ | tiktāṅgābhyām | tiktāṅgābhyaḥ |
Genitive | tiktāṅgāyāḥ | tiktāṅgayoḥ | tiktāṅgānām |
Locative | tiktāṅgāyām | tiktāṅgayoḥ | tiktāṅgāsu |