Declension table of ?tīvravedanā

Deva

FeminineSingularDualPlural
Nominativetīvravedanā tīvravedane tīvravedanāḥ
Vocativetīvravedane tīvravedane tīvravedanāḥ
Accusativetīvravedanām tīvravedane tīvravedanāḥ
Instrumentaltīvravedanayā tīvravedanābhyām tīvravedanābhiḥ
Dativetīvravedanāyai tīvravedanābhyām tīvravedanābhyaḥ
Ablativetīvravedanāyāḥ tīvravedanābhyām tīvravedanābhyaḥ
Genitivetīvravedanāyāḥ tīvravedanayoḥ tīvravedanānām
Locativetīvravedanāyām tīvravedanayoḥ tīvravedanāsu

Adverb -tīvravedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria