Declension table of ?tīvraroṣasamāviṣṭā

Deva

FeminineSingularDualPlural
Nominativetīvraroṣasamāviṣṭā tīvraroṣasamāviṣṭe tīvraroṣasamāviṣṭāḥ
Vocativetīvraroṣasamāviṣṭe tīvraroṣasamāviṣṭe tīvraroṣasamāviṣṭāḥ
Accusativetīvraroṣasamāviṣṭām tīvraroṣasamāviṣṭe tīvraroṣasamāviṣṭāḥ
Instrumentaltīvraroṣasamāviṣṭayā tīvraroṣasamāviṣṭābhyām tīvraroṣasamāviṣṭābhiḥ
Dativetīvraroṣasamāviṣṭāyai tīvraroṣasamāviṣṭābhyām tīvraroṣasamāviṣṭābhyaḥ
Ablativetīvraroṣasamāviṣṭāyāḥ tīvraroṣasamāviṣṭābhyām tīvraroṣasamāviṣṭābhyaḥ
Genitivetīvraroṣasamāviṣṭāyāḥ tīvraroṣasamāviṣṭayoḥ tīvraroṣasamāviṣṭānām
Locativetīvraroṣasamāviṣṭāyām tīvraroṣasamāviṣṭayoḥ tīvraroṣasamāviṣṭāsu

Adverb -tīvraroṣasamāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria