Declension table of ?tīvraroṣasamāviṣṭa

Deva

MasculineSingularDualPlural
Nominativetīvraroṣasamāviṣṭaḥ tīvraroṣasamāviṣṭau tīvraroṣasamāviṣṭāḥ
Vocativetīvraroṣasamāviṣṭa tīvraroṣasamāviṣṭau tīvraroṣasamāviṣṭāḥ
Accusativetīvraroṣasamāviṣṭam tīvraroṣasamāviṣṭau tīvraroṣasamāviṣṭān
Instrumentaltīvraroṣasamāviṣṭena tīvraroṣasamāviṣṭābhyām tīvraroṣasamāviṣṭaiḥ tīvraroṣasamāviṣṭebhiḥ
Dativetīvraroṣasamāviṣṭāya tīvraroṣasamāviṣṭābhyām tīvraroṣasamāviṣṭebhyaḥ
Ablativetīvraroṣasamāviṣṭāt tīvraroṣasamāviṣṭābhyām tīvraroṣasamāviṣṭebhyaḥ
Genitivetīvraroṣasamāviṣṭasya tīvraroṣasamāviṣṭayoḥ tīvraroṣasamāviṣṭānām
Locativetīvraroṣasamāviṣṭe tīvraroṣasamāviṣṭayoḥ tīvraroṣasamāviṣṭeṣu

Compound tīvraroṣasamāviṣṭa -

Adverb -tīvraroṣasamāviṣṭam -tīvraroṣasamāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria