Declension table of ?tīvrānta

Deva

MasculineSingularDualPlural
Nominativetīvrāntaḥ tīvrāntau tīvrāntāḥ
Vocativetīvrānta tīvrāntau tīvrāntāḥ
Accusativetīvrāntam tīvrāntau tīvrāntān
Instrumentaltīvrāntena tīvrāntābhyām tīvrāntaiḥ tīvrāntebhiḥ
Dativetīvrāntāya tīvrāntābhyām tīvrāntebhyaḥ
Ablativetīvrāntāt tīvrāntābhyām tīvrāntebhyaḥ
Genitivetīvrāntasya tīvrāntayoḥ tīvrāntānām
Locativetīvrānte tīvrāntayoḥ tīvrānteṣu

Compound tīvrānta -

Adverb -tīvrāntam -tīvrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria