Declension table of ?tīvrānanda

Deva

MasculineSingularDualPlural
Nominativetīvrānandaḥ tīvrānandau tīvrānandāḥ
Vocativetīvrānanda tīvrānandau tīvrānandāḥ
Accusativetīvrānandam tīvrānandau tīvrānandān
Instrumentaltīvrānandena tīvrānandābhyām tīvrānandaiḥ tīvrānandebhiḥ
Dativetīvrānandāya tīvrānandābhyām tīvrānandebhyaḥ
Ablativetīvrānandāt tīvrānandābhyām tīvrānandebhyaḥ
Genitivetīvrānandasya tīvrānandayoḥ tīvrānandānām
Locativetīvrānande tīvrānandayoḥ tīvrānandeṣu

Compound tīvrānanda -

Adverb -tīvrānandam -tīvrānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria