Declension table of ?tīrthya

Deva

NeuterSingularDualPlural
Nominativetīrthyam tīrthye tīrthyāni
Vocativetīrthya tīrthye tīrthyāni
Accusativetīrthyam tīrthye tīrthyāni
Instrumentaltīrthyena tīrthyābhyām tīrthyaiḥ
Dativetīrthyāya tīrthyābhyām tīrthyebhyaḥ
Ablativetīrthyāt tīrthyābhyām tīrthyebhyaḥ
Genitivetīrthyasya tīrthyayoḥ tīrthyānām
Locativetīrthye tīrthyayoḥ tīrthyeṣu

Compound tīrthya -

Adverb -tīrthyam -tīrthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria