Declension table of ?tīrthīkaraṇa

Deva

NeuterSingularDualPlural
Nominativetīrthīkaraṇam tīrthīkaraṇe tīrthīkaraṇāni
Vocativetīrthīkaraṇa tīrthīkaraṇe tīrthīkaraṇāni
Accusativetīrthīkaraṇam tīrthīkaraṇe tīrthīkaraṇāni
Instrumentaltīrthīkaraṇena tīrthīkaraṇābhyām tīrthīkaraṇaiḥ
Dativetīrthīkaraṇāya tīrthīkaraṇābhyām tīrthīkaraṇebhyaḥ
Ablativetīrthīkaraṇāt tīrthīkaraṇābhyām tīrthīkaraṇebhyaḥ
Genitivetīrthīkaraṇasya tīrthīkaraṇayoḥ tīrthīkaraṇānām
Locativetīrthīkaraṇe tīrthīkaraṇayoḥ tīrthīkaraṇeṣu

Compound tīrthīkaraṇa -

Adverb -tīrthīkaraṇam -tīrthīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria