Declension table of ?tīrthībhūtā

Deva

FeminineSingularDualPlural
Nominativetīrthībhūtā tīrthībhūte tīrthībhūtāḥ
Vocativetīrthībhūte tīrthībhūte tīrthībhūtāḥ
Accusativetīrthībhūtām tīrthībhūte tīrthībhūtāḥ
Instrumentaltīrthībhūtayā tīrthībhūtābhyām tīrthībhūtābhiḥ
Dativetīrthībhūtāyai tīrthībhūtābhyām tīrthībhūtābhyaḥ
Ablativetīrthībhūtāyāḥ tīrthībhūtābhyām tīrthībhūtābhyaḥ
Genitivetīrthībhūtāyāḥ tīrthībhūtayoḥ tīrthībhūtānām
Locativetīrthībhūtāyām tīrthībhūtayoḥ tīrthībhūtāsu

Adverb -tīrthībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria