Declension table of ?tīrthībhūta

Deva

NeuterSingularDualPlural
Nominativetīrthībhūtam tīrthībhūte tīrthībhūtāni
Vocativetīrthībhūta tīrthībhūte tīrthībhūtāni
Accusativetīrthībhūtam tīrthībhūte tīrthībhūtāni
Instrumentaltīrthībhūtena tīrthībhūtābhyām tīrthībhūtaiḥ
Dativetīrthībhūtāya tīrthībhūtābhyām tīrthībhūtebhyaḥ
Ablativetīrthībhūtāt tīrthībhūtābhyām tīrthībhūtebhyaḥ
Genitivetīrthībhūtasya tīrthībhūtayoḥ tīrthībhūtānām
Locativetīrthībhūte tīrthībhūtayoḥ tīrthībhūteṣu

Compound tīrthībhūta -

Adverb -tīrthībhūtam -tīrthībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria