Declension table of ?tīrthaśrāddhaprayoga

Deva

MasculineSingularDualPlural
Nominativetīrthaśrāddhaprayogaḥ tīrthaśrāddhaprayogau tīrthaśrāddhaprayogāḥ
Vocativetīrthaśrāddhaprayoga tīrthaśrāddhaprayogau tīrthaśrāddhaprayogāḥ
Accusativetīrthaśrāddhaprayogam tīrthaśrāddhaprayogau tīrthaśrāddhaprayogān
Instrumentaltīrthaśrāddhaprayogeṇa tīrthaśrāddhaprayogābhyām tīrthaśrāddhaprayogaiḥ tīrthaśrāddhaprayogebhiḥ
Dativetīrthaśrāddhaprayogāya tīrthaśrāddhaprayogābhyām tīrthaśrāddhaprayogebhyaḥ
Ablativetīrthaśrāddhaprayogāt tīrthaśrāddhaprayogābhyām tīrthaśrāddhaprayogebhyaḥ
Genitivetīrthaśrāddhaprayogasya tīrthaśrāddhaprayogayoḥ tīrthaśrāddhaprayogāṇām
Locativetīrthaśrāddhaprayoge tīrthaśrāddhaprayogayoḥ tīrthaśrāddhaprayogeṣu

Compound tīrthaśrāddhaprayoga -

Adverb -tīrthaśrāddhaprayogam -tīrthaśrāddhaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria