Declension table of ?tīrthayātrātattva

Deva

NeuterSingularDualPlural
Nominativetīrthayātrātattvam tīrthayātrātattve tīrthayātrātattvāni
Vocativetīrthayātrātattva tīrthayātrātattve tīrthayātrātattvāni
Accusativetīrthayātrātattvam tīrthayātrātattve tīrthayātrātattvāni
Instrumentaltīrthayātrātattvena tīrthayātrātattvābhyām tīrthayātrātattvaiḥ
Dativetīrthayātrātattvāya tīrthayātrātattvābhyām tīrthayātrātattvebhyaḥ
Ablativetīrthayātrātattvāt tīrthayātrātattvābhyām tīrthayātrātattvebhyaḥ
Genitivetīrthayātrātattvasya tīrthayātrātattvayoḥ tīrthayātrātattvānām
Locativetīrthayātrātattve tīrthayātrātattvayoḥ tīrthayātrātattveṣu

Compound tīrthayātrātattva -

Adverb -tīrthayātrātattvam -tīrthayātrātattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria