Declension table of ?tīrthavatā

Deva

FeminineSingularDualPlural
Nominativetīrthavatā tīrthavate tīrthavatāḥ
Vocativetīrthavate tīrthavate tīrthavatāḥ
Accusativetīrthavatām tīrthavate tīrthavatāḥ
Instrumentaltīrthavatayā tīrthavatābhyām tīrthavatābhiḥ
Dativetīrthavatāyai tīrthavatābhyām tīrthavatābhyaḥ
Ablativetīrthavatāyāḥ tīrthavatābhyām tīrthavatābhyaḥ
Genitivetīrthavatāyāḥ tīrthavatayoḥ tīrthavatānām
Locativetīrthavatāyām tīrthavatayoḥ tīrthavatāsu

Adverb -tīrthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria