Declension table of ?tīrthavat

Deva

MasculineSingularDualPlural
Nominativetīrthavān tīrthavantau tīrthavantaḥ
Vocativetīrthavan tīrthavantau tīrthavantaḥ
Accusativetīrthavantam tīrthavantau tīrthavataḥ
Instrumentaltīrthavatā tīrthavadbhyām tīrthavadbhiḥ
Dativetīrthavate tīrthavadbhyām tīrthavadbhyaḥ
Ablativetīrthavataḥ tīrthavadbhyām tīrthavadbhyaḥ
Genitivetīrthavataḥ tīrthavatoḥ tīrthavatām
Locativetīrthavati tīrthavatoḥ tīrthavatsu

Compound tīrthavat -

Adverb -tīrthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria