Declension table of ?tīrthavāyasa

Deva

MasculineSingularDualPlural
Nominativetīrthavāyasaḥ tīrthavāyasau tīrthavāyasāḥ
Vocativetīrthavāyasa tīrthavāyasau tīrthavāyasāḥ
Accusativetīrthavāyasam tīrthavāyasau tīrthavāyasān
Instrumentaltīrthavāyasena tīrthavāyasābhyām tīrthavāyasaiḥ tīrthavāyasebhiḥ
Dativetīrthavāyasāya tīrthavāyasābhyām tīrthavāyasebhyaḥ
Ablativetīrthavāyasāt tīrthavāyasābhyām tīrthavāyasebhyaḥ
Genitivetīrthavāyasasya tīrthavāyasayoḥ tīrthavāyasānām
Locativetīrthavāyase tīrthavāyasayoḥ tīrthavāyaseṣu

Compound tīrthavāyasa -

Adverb -tīrthavāyasam -tīrthavāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria